The Sanskrit Reader Companion

Show Summary of Solutions

Input: punaste catvāro bhrātaro yatra yatra nagare jñātāraḥ santi teṣāṃ purato nivedayantyamuṃ vṛttāntaṃ paraṃ te 'pi nirṇayaṃ na cakruḥ

Sentence: पुनस्ते चत्वारः भ्रातरः यत्र यत्र नगरे ज्ञातारः सन्ति तेषाम् पुरतः निवेदयन्त्यमुम् वृत्तान्तम् परम् ते अपि निर्णयम् न चक्रुः
पुनः ते चत्वारः भ्रातरः यत्र यत्र नगरे ज्ञातारः सन्ति तेषाम् पुरतः निवेदयन्ति अमुम् वृत्तान्तम् परम् ते अपि निर्णयम् चक्रुः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria